E 1685-37 Vyākhyāsudhā

Manuscript culture infobox

Filmed in: E 1685/37
Title: Vyākhyāsudhā
Dimensions: 27.9 x 10 cm x 25 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks: commentary on Kumārasambhava by Raghupati; with mūla; up to sarga 5

Reel No. E 1685-37

Title Vyākhyāsudhā

Remarks commentary on Kumārasambhava; with mūla

Author Raghupati

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.9 x 10.0 cm

Binding Hole

Folios 25

Lines per Folio 10

Foliation figures in the upper left margin of the verso

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

Available folios: 2-12, 17, 28, 31, 32, 88-92, 101, 106-108, 111.

Written by several hands.

Excerpts

Beginning

°ṣaṇaṃ ca kliṣṭaneyālyā(!)punaruktāḥ śīlādi | tataḥ śeṣādayo(!) guṇā ādaraṇīyāḥ śleṣaḥ prasādaḥ samatā mādhuryyaṃ sukumāratā | arthavyaktir udāratvam ojaḥ kānti mādhaya(!) iti , tato jātyupamārūpakadīpakādayo 'laṃkārāḥ śṛṃgāravīrādayo navarasā⟪dayo⟫ iti pratibhāvidyābhyāsādīni kāvyāṃgāni tatrānurūpatātkālikasphuraṇaṃ pratibhā śabdasmṛtikoṣādayo vidyās tad vaktuṃ(!)

na śabdo na sā vidyā na tad vākyaṃ na sā kalā |
(ya)jater(!) yan na kāvyāṅgam aho bhāvo guruḥ kaver

iti || ||

asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ |
pūrvvāp⟪t⟫arau toya⁅ni⁆dhī<ref name="ftn1">ac: °nidhi</ref> vigāhya sthitaḥ pṛthivyā iva ⟪‥‥⟫ mānadaṇḍaḥ || 1 ||

uttarasyāṃ diśi sa mahārājau(!) sti uttaradigbhāge sa parvvatarājo vidyata ity arthaḥ | iha sa ity adhyāhāryaḥ agre yacchabdaprayogāt yat tador(?) nnityābhisambaṃdhāt , nageṣv adhirājata iti saptamīsamāsaḥ ṣaṣṭhīsamāso vā ṣaṣṭhīsamāsapakṣe na nirddhāraṇa iti niṣedhaḥ syād iti na vācyaṃ , nirddhāraṇasyātrāvicakṣaṇāt tadyotakajātyādi ya⟪yā⟫[[dā]] bhāvāt tatra jātiguṇakriyābhiḥ samudāyād ekasya pṛthakkaraṇaṃ nirddhāraṇam ity uktaṃ , (fol. 2v1-10)

<references/>


«Sub-Colophons»

iti suragaṇagrāmīṇaśrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ prathamaḥ sarggaḥ || || ❁ || || (fol. 28v1-2)

|| 5 || iti vyākhyāsudhāyāṃ paṃcamaḥ sarggaḥ || || || (fol. 111v1-2)


End

atha viśvātmane gaurī saṃdideśa mithaḥ sakhī |
pitā ma(!) bhu(!)bhṛtān nā(!) mramāṇī(!)kriyatām iti ||

anantaraṃ gaurī mitho rahasi iti saṃpradhāya viśvātmane śivāya sa++dideśa naṃdiṣṭavati(!) iti kiṃ bhubhṛtāṃ parvvatānāṃ nāthaḥ svāmi(!) mama pitā pramāṇīkriyatāṃ pramāṇa ⁅sākṣi⁆mukhyayor iti viśvaḥ tena mukhyaḥ sākṣī vā kriyatām ity arthaḥ kanyā hi janakādhīnaiva bhūbhṛtāṃ sumirān(?) na saheyā(?) ity uktam || || tayā vyāhṛtasaṃdeśā sā babhau nibhṛtā priye | cūtayaṣṭir ivābhyāsamadhau parabhṛtonmukhī || tayā satyā priye priyaviṣaye vyāhrito(!) pāditaḥ saṃdeśo yayā sā , atra vyāhṛta ity antarbhāvita ṇy(!) arthaḥ , yad vā , tayā vyāhṛta uktaḥ saṃdeśo yasyāḥ syā(!) abhyāse nikaṭavarttini arthāt priye bhavi⟪‥⟫ta(!), svāminibhṛtā ṣṭa(?) tūṣṇīṃbhūtā unmukhī ca śuśubhe , keva , cūtayaṣṭir iva , yathāmralatā madhau vasante sannihite , parabhṛtayā kokilayā vyāhṛtasaṃdeśā udgato kramo catvayam(?) abhāṣamāṇā /// (fol. 111v2-10)

Microfilm Details

Reel No. E 1685/37

Date of Filming 19-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 11-03-2008