E 1685-37 Vyākhyāsudhā
Manuscript culture infobox
Filmed in: E 1685/37
Title: Vyākhyāsudhā
Dimensions: 27.9 x 10 cm x 25 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks: commentary on Kumārasambhava by Raghupati; with mūla; up to sarga 5
Reel No. E 1685-37
Title Vyākhyāsudhā
Remarks commentary on Kumārasambhava; with mūla
Author Raghupati
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 27.9 x 10.0 cm
Binding Hole
Folios 25
Lines per Folio 10
Foliation figures in the upper left margin of the verso
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
Available folios: 2-12, 17, 28, 31, 32, 88-92, 101, 106-108, 111.
Written by several hands.
Excerpts
Beginning
°ṣaṇaṃ ca kliṣṭaneyālyā(!)punaruktāḥ śīlādi | tataḥ śeṣādayo(!) guṇā ādaraṇīyāḥ śleṣaḥ prasādaḥ samatā mādhuryyaṃ sukumāratā | arthavyaktir udāratvam ojaḥ kānti mādhaya(!) iti , tato jātyupamārūpakadīpakādayo 'laṃkārāḥ śṛṃgāravīrādayo navarasā⟪dayo⟫ iti pratibhāvidyābhyāsādīni kāvyāṃgāni tatrānurūpatātkālikasphuraṇaṃ pratibhā śabdasmṛtikoṣādayo vidyās tad vaktuṃ(!)
na śabdo na sā vidyā na tad vākyaṃ na sā kalā |
(ya)jater(!) yan na kāvyāṅgam aho bhāvo guruḥ kaver
iti || ||
asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ |
pūrvvāp⟪t⟫arau toya⁅ni⁆dhī<ref name="ftn1">ac: °nidhi</ref> vigāhya sthitaḥ pṛthivyā iva ⟪‥‥⟫ mānadaṇḍaḥ || 1 ||
uttarasyāṃ diśi sa mahārājau(!) sti uttaradigbhāge sa parvvatarājo vidyata ity arthaḥ | iha sa ity adhyāhāryaḥ agre yacchabdaprayogāt yat tador(?) nnityābhisambaṃdhāt , nageṣv adhirājata iti saptamīsamāsaḥ ṣaṣṭhīsamāso vā ṣaṣṭhīsamāsapakṣe na nirddhāraṇa iti niṣedhaḥ syād iti na vācyaṃ , nirddhāraṇasyātrāvicakṣaṇāt tadyotakajātyādi ya⟪yā⟫[[dā]] bhāvāt tatra jātiguṇakriyābhiḥ samudāyād ekasya pṛthakkaraṇaṃ nirddhāraṇam ity uktaṃ , (fol. 2v1-10)
<references/>
«Sub-Colophons»
iti suragaṇagrāmīṇaśrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ prathamaḥ sarggaḥ || || ❁ || || (fol. 28v1-2)
|| 5 || iti vyākhyāsudhāyāṃ paṃcamaḥ sarggaḥ || || || (fol. 111v1-2)
End
atha viśvātmane gaurī saṃdideśa mithaḥ sakhī |
pitā ma(!) bhu(!)bhṛtān nā(!) mramāṇī(!)kriyatām iti ||
anantaraṃ gaurī mitho rahasi iti saṃpradhāya viśvātmane śivāya sa++dideśa naṃdiṣṭavati(!) iti kiṃ bhubhṛtāṃ parvvatānāṃ nāthaḥ svāmi(!) mama pitā pramāṇīkriyatāṃ pramāṇa ⁅sākṣi⁆mukhyayor iti viśvaḥ tena mukhyaḥ sākṣī vā kriyatām ity arthaḥ kanyā hi janakādhīnaiva bhūbhṛtāṃ sumirān(?) na saheyā(?) ity uktam || || tayā vyāhṛtasaṃdeśā sā babhau nibhṛtā priye | cūtayaṣṭir ivābhyāsamadhau parabhṛtonmukhī || tayā satyā priye priyaviṣaye vyāhrito(!) pāditaḥ saṃdeśo yayā sā , atra vyāhṛta ity antarbhāvita ṇy(!) arthaḥ , yad vā , tayā vyāhṛta uktaḥ saṃdeśo yasyāḥ syā(!) abhyāse nikaṭavarttini arthāt priye bhavi⟪‥⟫ta(!), svāminibhṛtā ṣṭa(?) tūṣṇīṃbhūtā unmukhī ca śuśubhe , keva , cūtayaṣṭir iva , yathāmralatā madhau vasante sannihite , parabhṛtayā kokilayā vyāhṛtasaṃdeśā udgato kramo catvayam(?) abhāṣamāṇā /// (fol. 111v2-10)
Microfilm Details
Reel No. E 1685/37
Date of Filming 19-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 11-03-2008